पक्षिणां कलरव:

February 16, 2013

मम गृहस्य पार्श्वभागे एक: वटवृक्ष: अस्ति। प्रस्तुतमासे तस्मिन् वृक्षे बहूनि फलानि भवन्ति। अस्य वृक्षस्य फलं पक्षिभ्य: अतीव रोचते। प्रात: काले एव अनेकानि पक्षिण: फलं खादितुम्  आगच्छन्ति। बहुविधानि पक्षिण: अस्मिन् वृक्षे दृश्यन्ते।

bird1

विशेषत: अनेका: पिका:आगच्छन्ति। कोकिलानां कलरवं श्रुत्वा एव अहं प्रतिदिनम् उत्तिष्ठामि। घटिकायन्त्रस्य आवश्यकता एव नास्ति। प्रतिदिनस्य एतत् अनुभवं मधुरं भवति।

कोकिल:

कोकिल:

 

Disclaimer:
संस्कृतं न जानामि न जानामि पाणिनिम्।
पदार्थमपि  न जानामि क्षमस्व वागीश्वरि॥